Ḍākārṇavaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West

ḍākārṇavaḥ

I


śṛṇu śṛṇu bodhiṁ prapañcagataṁ,  na kāmayamānamuttārakaṁ cittaṁ bhavati|

māyāsvabhāve'si tvaṁ, tribhuvanasya sakalasya uttārako yathā|


(p1-2)


II


iha hi na bhāvo'bhāvo na rāgo virāgaḥ saṁnasyatyatra punārajya|

madhyasthite'tra dharme na rajya rajya vajre'bhinnadharme pramodasva||


(p3-4)


III


dharmadharmau yatra astaṁ gatau tatra tvaṁ badhnāsi bodhau manaḥ|

siddhaḥ surāsuraḥ sa hi bhavati truṭyatyāyātigatī nijānām||


(p5-6)


IV


prathamaṁ vairocano nātho nāṁbhisthito'dhoguṇayuktakaḥ|

uttiṣṭhatu śvāso galaparyantaṁ ha tribhuvanadīpopamo yathā||


anyamantraḥ sa-paro yathā, yāvat śaśī vāmagrāhaṇaḥ|

binduśobhano hi mantra itaro mantra iti bhaṇa janayati yoginīm||


(p7-9)


punardvayaṁ bhanitaṁ bhavati dhyānaṁ māraṇaṁ jīvanaṁ dānaṁ hi|

pārśve dvau bindū sthitau, maste'thavā binduḥ (sthitaḥ)

ya-varga-saṁsthitaṁ bījamantam|

vāhanaṁ mahābodhimārgasyedaṁ śūkarībījam|

ā-kāra-karṇābharaṇaṁ ṣoḍaśakalārddhasthitaravyābharaṇam||


(p10-11)


ya-varga-prathamaṁ bījaṁ herambabhuvanaguṇayogi,

trayodaśasvarabhūṣaṇaṁ śuklapakṣakakalā khalu|

tilasahitadīpyamānānandaścaturtho hi||


(p12-13)


ya-sya vargasyāntaṁ hi sukharūpam u-svara-saṁrohaṇa-

yuktakaṁ candrabinduḥ (tasya) śīrṣe lagno jvāla-

yatu ca divasaṁ hi| sa-parākṣaram anāho

ravyāsanasaṁsthitaṁ caturthasvaragrahaḥ karṇadeśo

bhavatu, kalārddhacandrabindunā bhūṣitaṁ mastakaṁ rāgasyāntaḥ svabhāvaḥ|


(p14-15)


jñānākṣaraṁ dviguṇitaṁ sambharadaharajātam|

adhordhvasthitaṁ (bījam) nāthagrahaṇaṁ sambhogo hi|

dhanavidhinā yuktaṁ santrāṁsanībījam|

phaṭ phaṭ antayiti punarapi bhaṇitavyam|

dyutiṁ hi jvālaya ( sā dyutiḥ) purasya randhre vahatu|

dyotasva caṇḍāvati pūraya tribhuvanam (tatra) bodhicittaṁ bhavati|


(p16-18)


V


ādisthitirvairocanaḥ svabhāvo dharmadhātuḥ kāryasya rūpaṁ hi|

ta-(varga)- saṁsthitaṁ pañcamākṣaraṁ, pañcamavargo nabhaso viśrayo yoginīrūpam|

pa-(varga)- syāntaṁ bījam au-svarayuktakaṁ mohanāśanaṁ hi

yoginīvṛndaṁ sphurati ca| tasya punarvargasya

bījaṁ caturthaṁ tribhuvanaṁ vyāpnoti yoginīviśrayaḥ||


(p19-21)


prathamasya tṛtīyaṁ (bījam) ṣaḍgatinaṣṭakakāraṇaṁ tāyinīcakram|

bodhibījaṁ ya-vargasyāntam| pañcamasya prathamaṁ ( bījam) tathatāyā

bījam i-svaro maste lagati, jalasyākṣaram sañcitaṁ sarvasya kāraṇabhāvaḥ|

ca-vargasya madyasthitaṁ ( bījam) gṛhītaṁ ravyāsayuktakaṁ jalitakarmaviśeṣam|


(p22-24)


vārāhī-bījam a-kāraḥ karṇe lagatu tribhuvana-jñāna-svabhāvaprameyam|

agnika-bījaṁ dvitīyasvarayuktakaṁ saṁsārasya karmaṇaḥ svabhāvaḥ|

sa-param (bījam) i-svarako lagati śīrṣe sadā brahmasvabhāvo dṛśyate|

dvitīyasvaro grahitavyaḥ tāyinīrūpaṁ sattvottāraṇaṁ yathā|


(p25-26)


ya- ( varga ) sthito ra-(kāraḥ) yuktaka-a-svaraḥ punerava

i-(svara-yuktaḥ) dhātavastrayaḥ, (tena) sphurati yoginī|

ṣaṣṭhasya vargasya prathamaṁ (bījam) yoginīmantrasakalasvarūpam|

ra-sthitam (bījam) a-svara-yuktaṁ marasya duṣṭasattvakāraṇaṁ bhavatu| 

ja-kāraḥ parigṛhya i-svaraṁ māyābhāvasaṁyuktaḥ|


(p27-28)


dantasya bījam e-svaroha lagati karṇe bhinnam uragamantro'daḥ (bījam)|

o-kāraḥ khalu dhātuḥ sarvaḥ, jñānaviśeṣamantraḥ|

laśca yuktako lokasyādhāro bodheḥ kāraṇadharmaḥ|

ka-pūrvaṁ  (bījam) ya-āsanayuktakaṁ na khalu maraṇasvabhāvābhinnam|


(p29-31)


pa-syā (vargasya)ntaṁ svara-a-saṁsthitaṁ tribhuvana-ma-atisvarūpam|

ta-akṣaram e-kāra-bhūṣitakaṁ sukhāvadhṛtam,

punaḥ pa-syāntaṁ madhyaṁ sahajasvarūmapramāṇam|

sa-param (tatra) ī-(kāraḥ) ca-yuktakaḥ vajrasattvānāśajñānam|

i-svara-yuktakaṁ ya-vargasyāntam (tena) vinaṣṭakam ajñānasvarūpam|


(p32-33)


tye-mantro dharmasvabhāvo vyāpnoti sakalasvabhāvam|

sa-kāro vahati randhrāt| vahana-bījaṁ raviyuktakaṁ

makarandasvabhāvamantraḥ| pa-(varga)- caturthasthitakaṁ

(bījam) svara'ū'-kārāsanaṁ hi bhayasya naṣṭakañca|

ta-mantro nāśayati śatrum, punaḥ pa-(varga)-sya

caturthaṁ (bījam) mahat ravaravāyate|


(p34-35)


pavanasya bījam ā-kāreṇa saha lagutu, mantra iva maṇiḥ|

apyaṁ (bījam) karṇe gṛhītaṁ māyārūpam|

sa-param e-kāra- yuktakaṁ hetustribhuvanabhrānte|

pa-(varga)-syāntaṁ hi (bījam) majjāsvarūpam,

sa-param a-kāra-yuktañca vismitadharmaḥ|


(p36-37)


ya-vargasyāntaṁ hi padmākṣarabījam|

ca-vargasya madhyabījaṁ ra-(kāra)-sya mastasthitam

e-kārastasya pare lagatu, devasyāsurasya svabhāvaḥ|

evaṁ mantraṣaṭpadaṁ hi yoginīvṛndañca sarvakarmasvarūpaṁ cakram|


(p38)


VI


ya-vargasyāntaṁ hi (bījam) bodhi-svabhāvaḥ, dvijihvārekhāyuktañca

ā-svara-patitvaṁ yoginīmantraḥ|

sa-āsthitam (bījam) acalakā|

na-(kāraḥ) e-(kāraḥ)- yukto hi sattvānyanimittam|

ādhisthitaḥ svaraḥ prathamaguṇanāthaḥ, dvijihvā

i-svaro maste lagatu, tribhuvanadhātusvarūpañca|


(p39-40)


ta-(kāraḥ) e-(kāreṇa) saha yukto hi|

pañcamavargaprathamaṁ (bījam) yoginītattvasvarūpaṁ hi|

ya-(varga)-sya caturthasthitabījaṁ sakalasya nārī-svabhāvaḥ|

aṣṭamasya (vargasya) prathamaṁ (bījam) śūnyasya bhūṣitañca śukradhātavaśca|

dvitīyavargasthitaṁ prathamaṁ (bījam) kaṅkālabindusthitam|


(p41)


ya-vargasya dvitīyaṁ bījam i-svara-yuktañca vajrasyāgnisthito nāthaḥ|

ta-syāntam (bījam) e-kārābharaṇaṁ yoni-sumaṇḍitañca|


(p42)


ta- (kāraḥ) ravi-yuktaśca jvarasya dhvaṁsarājaḥ|

bha-(kāraḥ) raviyuktaśca e-kāra-maṇḍitaśca nābheḥ kuṇḍe sthitaḥ|


(p43)


pa-syāntaṁ hi (bījam) marmarūpam, ṭa-syāntaṁ hi

(bījam) karṣaṇabhāvaśca i-maṇḍitañca|

viśoṣaṇīyamantro yathā caturānanda-svarūpaṁ mahānidhi-bījam|

ravi-(bījam) o-kāra-bhūṣitakaṁ ruṣṭi-nāḍī-svabhāvo hi|

śa-(varga)-sya dvitīyaṁ bījaṁ hṛdayasya rūpam|


(p44-45)


ṇi-kāraḥ svarūpeṇa gṛhītaśca yoginītattvasvarūpam|

ka-ra-a-saṁyogaṁ hi akṣaraṁ dūranāḍīrasasya bhāvohi|

ta-(sya) pa- (sya) madhyasthitañca (bījam) gṛhītvā

yoginīvṛndakam aṣṭapadaṁ sādhanāyā eva rūpam|

ta-(varga)- syāntam i-kāra-bhūṣitañca kapālasya madhyanāḍīrūpam|


(p46-47)


ka-(akṣaram) gṛhītañca karma kṣayati tacca|

ra-(akṣaram) a-kāra-gṛhītaṁ (tena) śiraso madhyāt mahārāvo mujyaḥ|

pārthiva-bījam i-kāra-yuktaṁ hi trikoṇasya madhye (tiṣṭhati)|

ta-(varga)-syāntaṁ hi (bījam) nirmāṇādha-ūrddhva (tiṣṭhati) i-(kāra)- bhūṣitañca|


(p48-49)


ta-(akṣara)-ra- (akṣara)-a-(akṣara)-saṁyogaṁ hi

bījaṁ dharmadhātustrikoṇañca tribhuvanotpattiḥ|

sa-(akṣaram) gṛhītaṁ hi madhyamaṁ sahaśukram|

na-(kāra)-i- (kāra) - yukto hi jñānasya bhāvaḥ|

pa-(varga)-syāntaṁ hi (bījam) a-(kāra)-

bhūṣitañca māyānābhīpadmam|


(p 50)


raviḥ ya-sthitaśca karṇa-svabhāvaḥ|

ṭa-(varga)-syāntaṁ bījaṁ i-yuktañca,

nikhilābhinnasattvaṁ gṛhṇāti nāthaḥ|

evaṁ daśapadamantraḥ caturyugasya pramāthī sarvaḥ|


(p 51-52)


pa-pūrvaṁ hi ravyāsanakaṁ prathamadharmaḥ|

tasya caturthasthitañca (bījam) e-kāra-karṇābharaṇaṁ yoginīmantraḥ|

ta-(varga)- madhyasthitañca (bījam) , (tena) dayitāmarthaḥ|

na-(kāraḥ) i-saṁyogo hi nirmāthī viśvasya|


(p 53)


pa-(kāraḥ) prapañca-sahitaśca ra-kāra i-sahito yoginī-cakravān|

ca-madhyaṁ (bījam) gṛhītañca ja-(akṣaram) yathārūpam|

pavana-saṁsthitam e-(kāra)- saṁyuktam ahaṅkāra-svabhāvaḥ|

ya-vargasyāntamiti tṛtīyasvareṇa śirasi

bhūṣitañca viśvasya mantrasya jñāna-svarūpam|


(p 54-55)


ja-bījam ujjvalarūpamantraḥ|

ya-varṇaḥ (tatra) e-(kāra)-sya yogaḥ sarvayānasya dṛṣṭāntaḥ|

ca-vargasya tṛtīyaṁ bījaṁ ja-(akṣaram) tādṛśayoginīrūpasambodhaḥ|

pa-(varga)-syāntaṁ (bījam) (tasya vargasya) caturthasthitāsanaṁ 

guravaḥ sakalasya (mantrasya)|


(p 56-57)


ta-mantrastṛtīyasvarayogaśca niḥśeṣabodhanarūpam|

uṣmaṇastṛtīyam (akṣaram) ta-āsanaṁ hi tārayati sajaḍalokam|

sta-(bījam) gṛhītañca bhuvaścaturddaśakarūpam|

ni-mantro yoginīsaṅketakaḥ|


(p 58)


pa-(varga)-syāntam (bījam) i-kāro muṇḍe lagatu

mokṣarūpam ajñānasya viśvasya|

sa-paraṁ (bījam) vajrasattvasvabhāvaśca|


(p 59)


ni-kāro dharmādharmaniṣedhaśca|

ya-vargasyāntaṁ (bījam) yoginyambararūpam|

ja-(kāraḥ) ra-āsanavān udayati śukrasvabhāvaḥ|


(p 60)


punaḥ pavanasyāntaṁ hi a-kāraḥ ojojāto brahmaṇo rūpaṁ padmañca|

raviḥ a-yogohi akṣaya-svabhāvaḥ|

sa-paraṁ (bījam) tṛtīyasvaraśiraḥsaṁsthitaṁ yoginyāḥ sakalāyā āvahati rūpam|

ma-kāro hi madhyatattvasya rūpam|

sa-param a-kāra-bhaṇitaṁ yoginīrūpamukham uccārayati|


(p 61-62)


pa-varṇa o-(kāra)-mukuṭa-maṇḍitaśca sahajarūpakasvabhāvo hi|

ka-(varga)-madhya-sthitañca (bījam) tṛtīyasvaraḥ (tasya)

śiraso bhūṣitañca tattvaketarasvarūpam|

gi-kāro niḥsvabhāvasya jñānam|

dvitīya-varga-prathamam (bījam) a-kāra-dyotitaṁ kāmakadhātuḥ|


(63-64)


pa-vargasyāntaṁ hi e-yuktaṁ sakalasya māyāsvabhāvaḥ|

antaḥstha-bījasyāntañca pa-vargasyāntaṁ hi āsanaṁ śukravāyvabhinnam|

pāvakasya bījam i-(kāreṇa) jaṭitañca sidhyanmāyāvad rūpañca|

ka-(varga)-dvitīyabījam ākāśayoginī-vimbam|


(65)


tasya pārśva-bījam e-kāra-karṇābharaṇaṁ sañcalamekalam|

evaṁ cakraṁ gagana-svabhāvaḥ|

navapadamiti yoginīvṛndasya akṣarakaṁ mantra-svarūpaṁ traidhātukam|


(66)


VIII


ta-mantro hi dvisaṁyogaḥ pa-sthiti agni-pavana-bījaṁ mahāsukha-rāgaḥ|

tasya ( pa-vargasya) dvitīya-bījam akāra-pūritaṁ mahācaturdhātusvarūpakaṁ hi|

pa-(akṣaram) ra-(akṣaram) o-(akṣaram) ca yogaṁ hi

akṣaraṁ pavana-svabhāvastrīṇi|


(67-68)


ta- (akṣaram) ca aṁ-yutaṁ punarvijñānasya bījam|

ka-madhyasthitam (bījam) e-(kāra)- karṇābharaṇaṁ hi

yoginī-mudrā-svarūpam|

punarapi bhaṇitavyaṁ padamiti upāyābhinnam|


(69)


sa-paro na mantraḥ punarapi bhaṇitam (padam) utpattisaṁhārayoḥ rūpam|

pa-ra-a-eka-bījaṁ paramārthaḥ|

ṭa-syāntaṁ hi (bījam) ā-yuktañca ahanakata utpattiḥ|


(70)


ta-syāntaṁ hi (bījam) pramardayati sarvam|

kā-ka-na-sthitaśca tṛtīyasvarastṛtīye bhavati,

bindukitaḥ, yoginīsarvasambodhanam|

tathā kha-kha-(akṣaram) na-(akṣaram) tṛtīyasthitañca,

tṛtīyasvarastatra na bhavati, khedot-kṣiptakarūpam|

punaśca mantrapadaṁ dvirbhaṇitavyaṁ sakalavitarkanaṣṭakañca|


(71-72)


ya-varṇo mantro hi vajrarandhrasya śobhā|

ca-madhyasthitaṁ bījaṁ ravyāsanasaṁsthitaṁ kārayati mohanāśam|

sa-param (bījam) anāhatamadhyam|

śa-vargasya tṛtīyaṁ (bījam) ha-āsanasthitam

e-kāra-karṇābharaṇaṁ ḍākinī-mantraśca avarodhanaṁ sarva iti|


(73)


śoṣaya-mantrapadaṁ dvirbhaṇitavyaṁ jñānyahaṅkāra-naṣṭakañca bodhanābodhana-tattvam|

evaṁ dvādaśapadaṁ hi bhūmeḥ (svarūpam) yogikarmasvarūpam|


IX 


(74-75)


ka-varga-dvitīya-bījaṁ yoginījana-tattvam|

ṭa-(akṣaram) gṛhītaṁ pa-syāntamāsanam aṁ-svara-mukuṭa-maṇḍitañca,

a-kāreṇa pūrttakaṁ tasya (mantrasya) , ṣaḍgateḥ svabhāvakaśca|

ka-madhyasthitaṁ bījam, (tena bījena) viṣeṇa bhavatyālagno hi antaḥ|

ka-bījañca śūnya-svarūpam|


(76)


ra-syāntakam a-kāra-pūrttakañca agnijvāleśānakam|

dharāyā bījam  (tena) calati mahāprabhuḥ|

ta-(varga)- caturthasthitañca (bījam) a-svareṇa bhūṣitañca

bhava-rahita-rūpam|

raviḥ i-saṁyogo hi vetālaḥ|

ṭa-syāntaṁ hi gṛhītaṁ bījaṁ tṛtīya-svareṇa śirasi bhūṣitañca

(tatprabhāveṇa) mriyate tribhuvanaṁ sarvam|


(77-78)


pa-syāntaṁ hi bījam (tena) mano nirjñātaṁ kṛtañca

sa-param a-kāra-vacoyuktam (tena) bhajyate mantraka-jālam|

ma-dvayaṁ hā-dvayaṁ bhaṇitavyaṁ hara hara iti moha-svabhāvaḥ|

pa-bījam i-maṇḍitañca pi-śca varṇaḥ sarvatathatāgraha-naṣṭam|

sa-kāra i-yukto hi siṁha-bhakṣita-mantraḥ|


(79)


ta-mantro hi punarhi amarotpattiḥ|

pa-syāntam a-kāreṇa bhṛtakam, bindurmakuṭe lagatu, kāraṇaṁ maravikalpaḥ|

sa-kāro dvitīya-svaraśca sahitacārī, pūrvaparikaraḥ|

śa-sthitañca bījaṁ śmaśānam|

ta-syāntaṁ hi akṣaram i-yuktakaṁ niḥsvābhāvaḥ sarvaḥ|


(80-81)


pa-vargasyāntaṁ hi (bījam) a-svara-pūrṇīkṛtaṁ manaso duṣṭasya mahāgrahaṇam|

na-(akṣaram) u-āsanam utpātayati vitarkam|

pavargasya dvitīyaṁ bījam, ā-(akṣaram) lagatu śīrṣe cihna-sthitam

(tat) sādhyabodhi-(mantraḥ) , (tat) apānaḥ|

ta-(akṣaram) ra-(akṣaram) hi dvyakṣaraṁ bhuvana-mantro bhīṣaṇaḥ|


(82-83)


pa-ra- a-ekabījaṁ trayastriṁśadudvega-kheda-nāśaḥ|

ya-antaṁ hi dastraṁ kramikañca jñānaṁ pavitram|

ṇa-(akṣaram) āsaṁsthitaṁ bījam e-(kāra)-

karṇābharaṇaṁ yogyajñānasya nāśaḥ|

sa-(akṣaram) a-(kāra)- pūrttakañca śvāsasya prasaraṇa-nāśanam|


(84-85)


na-mantro hi tṛtīyasvareṇa śirasi bhūṣitaśca nivartitaṁ dharmādharma-svarūpam|

dhyeya-yogī dhyānaka-mantraḥ svarūpa svabhāvaḥ|

ta-syāntaṁ hi (bījam) gṛhītañca, nagaramiva bhātyabhāvaḥ|

pavanasya dvitīyaṁ bījam (tena) jvālanīyo moha-bhāvaḥ|

sa-kāra i-svara-bhinnakaśca siṁha-mahiṣaka-nāśaḥ|


(86-87)


ravi-saṁsthitañca (bījam) sakalasya yoginīrājaḥ|

pa-syāntaṁ hi (bījam) a-(svara)- bhūṣitañca,

(tena) māyāvī sarvassattvaḥ (nigṛhītaḥ)|

dharāyā bījasya bhuṣayitā u-kāraḥ, (evaṁvidhaṁ bījam) labdhatattvajñānam|

evaṁ padāni caturdaśa hi mārakaḥ sarvasattvasyājñānasya|


(88)


X


ka-madhya-bījaṁ ra-āsanam agra eva yāpanadharmaḥ|

tṛtīyamasya bindu-mastañca|

tasya dvitīyākṣaram i-svara-yuktañca (tena) tīrthika-yogaśca naṣṭaḥ|

ta-kāro bodhanam|

ta-vargasya caturthasthitam (bījam) ā-yuktakañca dhāraṇī bodhiranantā|


(89-90)


ra-sthitaṁ (bījam) tṛtīyasvarabhūṣitakaṁ sakalo hi

(ri-mantraḥ) yoginī-hartā|

na-mantro hi i-bhūṣitaśca yoginī-mārgaḥ|

sumbhani-mantra-padañca dvirbhaṇitavyam-ṣaṭpadaṁ bodhana-tattvam|

tathā sumbhe-mantro yoginī-pūjā-svarūpam|

hana-mantra- (padam) dvirbhaṇitavyaṁ kṣudraka-yāpana-nāśaḥ|


(91)


pa-ra-a-ekākṣaram indriyaka-svasva-svabhāvo hi anyaḥ|

ṇa-a-aṁ pūrṇamevaṁ bījaṁ hi guṇasya hi mantraḥ|

sa-kāraḥ (tena) sarvasya nāḍyeva sannā|

va-(akṣaram) ra- (kāra)- sahitañca,

pa-vanmatrapadaṁ pravartitaṁ gaganasya|

sa-kāra-saṁsthitañca (bījam) sarvarūpam|


(92-93)


ya-antam hi (bījam) ā-pūritañca prāṇavāyu-jñānam|

na-kāra-mantro hi ā-pūritaḥ (tena) bodhirna kalpyate kutrāpi,

(tatra) tilakaṁ mastasya dṛṣṭam|

pa-antaṁ hi bījaṁ mahāmadhurūpaṁ hi|

sa-param ā-pūritañca (tena) yoginīvṛndapadānatiḥ|


(94)


pa-syāntaṁ hi (bījam) ā- (yuktam) aṁ-svaraka-mukuṭa-

maṇḍitañca sarvasya dharmadeya-svarūpam|

sa-kāraḥ sudharmaḥ, ajñānasya nigrahaḥ|

ce-cha-mantro bodhisattvaḥ (tena) gamitā ca (saṁsāre) anutpattiḥ|

ta-madhya-sthitañca bījaṁ da-(akṣaram) (tena) na bhāti anarthaḥ|


(95-96)


na-(akṣaram) i-saṁyogi niḥśeṣalokamaratvam|

kro-mantra ākramaḥ saṁsārachettā ca|

dha-bījaṁ dalanaṁ sarvasya hi sattvasya hi niṣprapañcam|

mū-bījaṁ mūḍhañca lokasya sarvasya karma|

evaṁ sahacatuṣpadīmantraścakranāḍikotpattītyādiḥ,

jayī jayī yadā ca karma-kumbhaḥ|


(97-98)


XI


ti-mantro hi sahaja-svarūpam upakarmaviśeṣo hi sarvacakram|

daṁṣṭrākarālinī-mantro jagatāṁ karma-svabhāvaḥ|

ma-mantro hā-mantro mudrikā-mantraḥ karṇa-svabhāvaḥ|


(99)


śrīherukadevasyāgramahiṣi-mantra-padaṁ ghrāṇa-svarūpam|

sahasra-śire-mantraḥ svarapati-rūpam|

sahasra-bāhave-mantrākṣaraṁ śarīra-rūpam|

śataśo hi mantreṇa ekañcakram|

ḍākinī-mantro mṛtyūtpatti-svabhāvaḥ|


(100-101)


XII

sahasrānane-mantro viṣayasya rūpasya laganam|

jvalitatejase-mantra-padaṁ manaso viṣayaḥ|

jvālāmukhi-padaṁ kāyasya viṣayaḥ|

piṅgalalocane-mantraścakṣurvijñānam|

vajraśarīre-mantra-padaṁ kāya-vijñānam|


(102-103)


vajrakāsana-mantro ghrāṇa-viṣaya-lagnaḥ|

milita-padaṁ ghrāṇa-vijñānam|

cilite-mantraḥ svarapati-viṣayaḥ

he-mantra-(padam) dvibhaṇitavyaṁ śabda-viṣayaśca

śabdasya svarapatiḥ, dvayasya vijñānam|

evaṁ mantra-pada-saptakam arddhena miśritaṁ sarvasya maraṇaṁ rūpaṁ januḥ|


(104)


XIII


sa-paraṁ ṣaṣṭhasvarāsanaṁ khaṇḍendubindu-mukuṭa-maṇḍitam (bījam)

dvirbhaṇitavyaṁ vajrasattvo guhyakaḥ (=guhyaka-rūpam)|

kha-dvayaṁ dhu-dvayaṁ muru-dvayaṁ karmaṇo bhāvaśca prāṇaiḥ samastham|


(105-106)


advaite-mahāyoginipaṭhitasiddhe-maṇtrapadaṁ tacca kāyāntarūpam|

dre -dha-dvayaṁ padam, graṁ-dvayaṁ padam,

he-dvayaṁ padam, ha-dvayaṁ padam, -

krodha-daśakākṣarāṇi yamādi-boddhavyam|


(107)


pa-vargasya caturtha-bījam  ī-(kāraḥ) śirasi lagatu,

me-sa-mantraḥ- sakalasya sandhiḥ, svabhāvo ḍākinīnām|

evaṁ dvādaśakamantrapadaṁ hi pretasattvapada-lagnam|


(108)


XIV


hasa-hasa-vīre-mantrapadāni ṣaṭ tathatā-bījaṁ guṇasyānantavyākhyānam|

hā-kāraścaturbījāni, ho-ekam,

hu-dvayaṁ bhaṇitavyam-saptākṣarāṇi svatva-dhāturhi carmādiḥ|


(109-110)


trailokyanāśani iti mantro duṣṭakavāciko hi|

śata-sahasra-ekakoṭi-tathāgata-parivārite-(mantraḥ) ,

sa-parakaṁ hi ū-sveraṇa maṇḍitaṁ (bījam)

khaṇḍendubindubhūṣitañca, evam upasamāhāryo mantraḥ

sakalo hi ha-ū-aṁ-mantra-svabhāvo hi|

evaṁ mantrapadāni catvāri yoginyutpatti-jātasiddhiḥ|


(111-112)


XV


punarhi sa-paraṁ pañcasvarapārśvasthitāsanaṁ

khaṇḍendubindubhūṣaṇaṁ vidhinā tattvabījam|

pa-pārśvasyitabījaṁ pratanoti yoginījālam|

ṭa-kāra uddīpana-mantraḥ|


(113)


siṁha-rūpe khaḥ-mantrapadaṁ vināyakavidhvaṁsanamiti|

gaja-rūpe gaḥ- mantraḥ sattva-vighnakaraśca|

trailokyodare-padaṁ vārāhīdūtisakalotpattiḥ|

sasudramekhale-'grasa' -dvayapada-mantraḥ sāgaramekhalāmantrakamekhalā|


(114-115)


hūṁ-phaṭ-kāro ḍākinīprabhuśca|

vīrādvaite-huṁ-mantrapadaṁ praketotpattiryathā yogaśca vijñātavyam|

evaṁ saptapadamantraḥ sarvakarmakalokajñānabhūmotpattirmano jahāti|


(116)


XVI


huṁ-hā-dvaya-mahāpaśumohani-padaṁ saṁsāraśca|

yogeścari tvam-mantraḥ śāntirūpiṇī|

ḍākinī-lokānāṁ vandani-padaṁ bodhinibhāno lokaḥ|


(117)


satyakarmaṇi huṁ phaṭ-mantrapadaṁ caturthyaṁ darśitañca|

bhūtatrāsani-padaṁ tirthika-jñānaṁ nāśayati|

evaṁ saptamantrapadaṁ bhinnakakarma karoti|


(118)


XVII


pa-(kāra)- syāntaṁ sa-param a-yuktaṁ hi ya- (kāra)-

syāntam ī-svara-yuktañca|

evaṁ na-(kāra)- syāntaṁ repha-(yuktam) , pa-(kāra) - syāntaṁ

siddhe-padaṁ vidyepadam-śvari-mantraḥ|

pa-(kāra)- pārśvañca ṭa-bījaṁ huḥ khaṇḍendubindu-bhūṣaṇaḥ, 

punarapi bhaṇitavyam|


(119)


pa-pārśvasthitaḥ ṭa-kāro huṁ phaṭkāraḥ svāhayā saha ca|

evaṁ mantro nābhisthito vidhinā svadhā-nāmnā saha kathitaḥ|


(120)


XVIII


indriyaviṣayo na dṛśyatām, na bhujo na hi saṁsthānādirbhavati|

sarvaṁ prapañcaṁ bhāvena gṛhītvā ca chardaya mohaṁ paramārthaṁ praviśa|


(121)


XIX


ramasva ramasva paramamahāsukhavajre, prajñopāyena siddhiḥ kāryā|

lokānāṁ karuṇāṁ bhāvaya tvaṁ sakalasurāsureṣu baddho hi yathā|


(122)


ārādhito mahāsukhena bodhivajradharo hi, kaḥ śūnyasamādhau asi tvam|

rāmaya vajraṁ padme adya hi nibodhasi yena saha śūnyasamādhau asi tvam|


(123-124)


jvālaya tvaṁ prabho caturdhātubījam, uttiṣṭhati caṇḍālī avadhūtīsajjā|

tribhuvanaṁ dahyate na dṛśyate ko'pi, jvalati jvalati nirvāṇasvarūpam|


(125)


ḍākinī sahajarūpeṇānandati, jaraṇa-maraṇa-pratibhāso na dṛśyate|

imaṁ bodhaṁ kuru citta jinanāthasya sattvadhātumuttāraya māyāyāḥ|


(126-127)


XX


bodhi-svabhāve sarvajanaḥ, mohito bālaḥ khalu avijñaḥ|

yoginītattve sarvasāre yo hi sa naro vajradharaḥ|


(128)


XXI


śruṇu śruṇu tvaṁ bhagini hi, sattvadhātusvabhāvanirmocanī|

tava sattvasya bhedo nāsti, vīrasya sarvasya uttāraṇī||


(129)


XXII


śū-kāreṇa jaganmuditañca, sahajasvabhāvatattvaṁ smara|

punaḥ saṁsārasya duḥkhaṁ na bhavati, yaḥ paśuḥ sa hi buddhastu janaḥ|


(130)


XXIII


yama-dūto yogī asi tvam, tatrājarāmaraṁ prāpsyasi punarhi|

maraṇaṁ na prāpnoti bodhiranuttaraḥ, yoginī pāpena na puṇyena yuktā||


XXIV


(131-132)


indriyāṇi bodhisattvajanitāni,

viṣayāṇāṁ buddhatvaṁ kuru|

skandhaṁ buddha-svabhāvaṁ dhara,

dhātūna vajradhareṇa dhara||

bandho hi gamāgamo na bhavati,

amarasya bhāvaṁ sarvaṁ dhara|

karuṇā-yogenāsi tvam,

yena yena paropakāraṁ kuru||


(133-134)


XXV


jagati nimantryonudivasaṁ prabhuḥ, kastvaṁ śūnyapraveśagataḥ|

uttiṣṭha karuṇa-svabhāva mama, kāmayase mahāsukhaṁ vajradhara||


(135)


śṛṇu śṛṇu paropakāragata, yathā paśuloko mriyamāṇaḥ|

vikasitaṁ padmaṁ kāmayasva mama tathā lokaṁ sarvaṁ sukhayen||


(136)


ramasva ramasva mayi vajradhara hi, sahajasvarūpaṁ na vācyam|

sattvalokaḥ paraṁ dvandvaṁ yāti, yathā tvaṁ śūnyaṁ niṣkāryam||


(137)


kāraṇaṁ sarvadharmasya tvaṁ hi, ka- (stvam) asi sahajasvarūpaṁ nagamyam|

kāmayasva māṁ paramārthena, yathā tvaṁ samaloke yāsi||


(138)


XXVI


maṇḍalacakraṁ mahāsukhabhāvam, (tatra) dvādaśayogī, (tatra) puṇyaṁ na pāpam|

sarvaṁ vitarkaṁ svarūpeṇa manyasva tvam, maṇḍale tatra sukhaṁ vijānīhi|


(139)


īndriyabhrāntiṁ mahāsukhaṁ manyase, tat kṣaṇaṁ parasya nātmanaḥ svabhāvaḥ|

vividharūpaṁ yasya kuru praghnan tribhuvane maṇḍalacakraṁ sphurat||


(140)


XXVII


paramānandaṁ jagat mahāsukhabhāvam|

vihara yoginīcakrasvabhāve|

ari ri ri mohapaśuloko na yāti|

sahaja-sundarīṁ gṛhītvā mahāsukhe tiṣṭhati|

tribhuvane sakalo hi jano buddhasvabhāvaḥ|

karuṇā-yuvatyā ramasva svabhāve|

ari yastvaṁ paramārthaṁ na bhāvayasi|

tat tvaṁ sa hi buddhatvaṁ na prāpsyasi|| ari|| 0||

antarbahirevābhinnaṁ hi jānīhi|

lokasya sarvasya uttāraṇaṁ pārayasi|| ari|| 0||


(141-142)


XXVIII


kevalaṁ sahajasvabhāvo ri diśyate, nama surāsuratribhuvananāthaṁ hi|

īndriyaloko na jānāti kutra paramamahāsukhaṁ pūjaya gāthayā||


(143-144)


sarvakarma yathā bhāvasya rūpam, bhavo nirvāṇaṁ na dṛśyate kutra|

māyāmohenāsi nābhau, sattvakayānamadya nāśayati kutra||


(145)